LotusLotus

Buddha Sutras

Buddha LotusLotus

Mantras Sanskrit

Home Introduction Sutras Translators Mantras Prayers Sanskrit Glossary

Mantra 6 (posted 04/2007, updated 01/2022)  audio posted 01/2022  Book information on Home page

無量壽如來根本陀羅尼
Root Dhāranī of Infinite Life Tathāgata

namo ratna trayāya | nama āryāmitābhāya tathāgatāyārhate samyak-saṁbuddhāya | tad-yathā oṁ amṛte amṛtod bhave | amṛta saṁbhave | amṛta garbhe | amṛta siddhe | amṛta teje | amṛta vikrānte | amṛta vikrānta-gāmini | amṛta gagana kīrti-kare | amṛta dundubhi svare | sarvārtha sādhane | sarva karma kleśa kṣayaṁkare svāhā ||

Compound words and their components are given below:

āryāmitābhāya = ārya-amitābhāya
tathāgatāyārhate = tathāgatāya-arhate

*This is the long mantra for rebirth in Amitābha Buddha’s Pure Land of Ultimate Bliss. For teachings on His pure land, see sūtras no. 23–25 on this website.


The Heart Mantra

oṁ amṛta teje hara hūṁ ||